Declension table of ?dakṣiṇya

Deva

NeuterSingularDualPlural
Nominativedakṣiṇyam dakṣiṇye dakṣiṇyāni
Vocativedakṣiṇya dakṣiṇye dakṣiṇyāni
Accusativedakṣiṇyam dakṣiṇye dakṣiṇyāni
Instrumentaldakṣiṇyena dakṣiṇyābhyām dakṣiṇyaiḥ
Dativedakṣiṇyāya dakṣiṇyābhyām dakṣiṇyebhyaḥ
Ablativedakṣiṇyāt dakṣiṇyābhyām dakṣiṇyebhyaḥ
Genitivedakṣiṇyasya dakṣiṇyayoḥ dakṣiṇyānām
Locativedakṣiṇye dakṣiṇyayoḥ dakṣiṇyeṣu

Compound dakṣiṇya -

Adverb -dakṣiṇyam -dakṣiṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria