Declension table of ?dakṣiṇya

Deva

MasculineSingularDualPlural
Nominativedakṣiṇyaḥ dakṣiṇyau dakṣiṇyāḥ
Vocativedakṣiṇya dakṣiṇyau dakṣiṇyāḥ
Accusativedakṣiṇyam dakṣiṇyau dakṣiṇyān
Instrumentaldakṣiṇyena dakṣiṇyābhyām dakṣiṇyaiḥ dakṣiṇyebhiḥ
Dativedakṣiṇyāya dakṣiṇyābhyām dakṣiṇyebhyaḥ
Ablativedakṣiṇyāt dakṣiṇyābhyām dakṣiṇyebhyaḥ
Genitivedakṣiṇyasya dakṣiṇyayoḥ dakṣiṇyānām
Locativedakṣiṇye dakṣiṇyayoḥ dakṣiṇyeṣu

Compound dakṣiṇya -

Adverb -dakṣiṇyam -dakṣiṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria