Declension table of ?dakṣiṇottarin

Deva

MasculineSingularDualPlural
Nominativedakṣiṇottarī dakṣiṇottariṇau dakṣiṇottariṇaḥ
Vocativedakṣiṇottarin dakṣiṇottariṇau dakṣiṇottariṇaḥ
Accusativedakṣiṇottariṇam dakṣiṇottariṇau dakṣiṇottariṇaḥ
Instrumentaldakṣiṇottariṇā dakṣiṇottaribhyām dakṣiṇottaribhiḥ
Dativedakṣiṇottariṇe dakṣiṇottaribhyām dakṣiṇottaribhyaḥ
Ablativedakṣiṇottariṇaḥ dakṣiṇottaribhyām dakṣiṇottaribhyaḥ
Genitivedakṣiṇottariṇaḥ dakṣiṇottariṇoḥ dakṣiṇottariṇām
Locativedakṣiṇottariṇi dakṣiṇottariṇoḥ dakṣiṇottariṣu

Compound dakṣiṇottari -

Adverb -dakṣiṇottari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria