Declension table of ?dakṣiṇottariṇī

Deva

FeminineSingularDualPlural
Nominativedakṣiṇottariṇī dakṣiṇottariṇyau dakṣiṇottariṇyaḥ
Vocativedakṣiṇottariṇi dakṣiṇottariṇyau dakṣiṇottariṇyaḥ
Accusativedakṣiṇottariṇīm dakṣiṇottariṇyau dakṣiṇottariṇīḥ
Instrumentaldakṣiṇottariṇyā dakṣiṇottariṇībhyām dakṣiṇottariṇībhiḥ
Dativedakṣiṇottariṇyai dakṣiṇottariṇībhyām dakṣiṇottariṇībhyaḥ
Ablativedakṣiṇottariṇyāḥ dakṣiṇottariṇībhyām dakṣiṇottariṇībhyaḥ
Genitivedakṣiṇottariṇyāḥ dakṣiṇottariṇyoḥ dakṣiṇottariṇīnām
Locativedakṣiṇottariṇyām dakṣiṇottariṇyoḥ dakṣiṇottariṇīṣu

Compound dakṣiṇottariṇi - dakṣiṇottariṇī -

Adverb -dakṣiṇottariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria