Declension table of ?dakṣiṇottarāyata

Deva

MasculineSingularDualPlural
Nominativedakṣiṇottarāyataḥ dakṣiṇottarāyatau dakṣiṇottarāyatāḥ
Vocativedakṣiṇottarāyata dakṣiṇottarāyatau dakṣiṇottarāyatāḥ
Accusativedakṣiṇottarāyatam dakṣiṇottarāyatau dakṣiṇottarāyatān
Instrumentaldakṣiṇottarāyatena dakṣiṇottarāyatābhyām dakṣiṇottarāyataiḥ dakṣiṇottarāyatebhiḥ
Dativedakṣiṇottarāyatāya dakṣiṇottarāyatābhyām dakṣiṇottarāyatebhyaḥ
Ablativedakṣiṇottarāyatāt dakṣiṇottarāyatābhyām dakṣiṇottarāyatebhyaḥ
Genitivedakṣiṇottarāyatasya dakṣiṇottarāyatayoḥ dakṣiṇottarāyatānām
Locativedakṣiṇottarāyate dakṣiṇottarāyatayoḥ dakṣiṇottarāyateṣu

Compound dakṣiṇottarāyata -

Adverb -dakṣiṇottarāyatam -dakṣiṇottarāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria