Declension table of ?dakṣiṇottarāyāma

Deva

NeuterSingularDualPlural
Nominativedakṣiṇottarāyāmam dakṣiṇottarāyāme dakṣiṇottarāyāmāṇi
Vocativedakṣiṇottarāyāma dakṣiṇottarāyāme dakṣiṇottarāyāmāṇi
Accusativedakṣiṇottarāyāmam dakṣiṇottarāyāme dakṣiṇottarāyāmāṇi
Instrumentaldakṣiṇottarāyāmeṇa dakṣiṇottarāyāmābhyām dakṣiṇottarāyāmaiḥ
Dativedakṣiṇottarāyāmāya dakṣiṇottarāyāmābhyām dakṣiṇottarāyāmebhyaḥ
Ablativedakṣiṇottarāyāmāt dakṣiṇottarāyāmābhyām dakṣiṇottarāyāmebhyaḥ
Genitivedakṣiṇottarāyāmasya dakṣiṇottarāyāmayoḥ dakṣiṇottarāyāmāṇām
Locativedakṣiṇottarāyāme dakṣiṇottarāyāmayoḥ dakṣiṇottarāyāmeṣu

Compound dakṣiṇottarāyāma -

Adverb -dakṣiṇottarāyāmam -dakṣiṇottarāyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria