Declension table of ?dakṣiṇottarā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇottarā dakṣiṇottare dakṣiṇottarāḥ
Vocativedakṣiṇottare dakṣiṇottare dakṣiṇottarāḥ
Accusativedakṣiṇottarām dakṣiṇottare dakṣiṇottarāḥ
Instrumentaldakṣiṇottarayā dakṣiṇottarābhyām dakṣiṇottarābhiḥ
Dativedakṣiṇottarāyai dakṣiṇottarābhyām dakṣiṇottarābhyaḥ
Ablativedakṣiṇottarāyāḥ dakṣiṇottarābhyām dakṣiṇottarābhyaḥ
Genitivedakṣiṇottarāyāḥ dakṣiṇottarayoḥ dakṣiṇottarāṇām
Locativedakṣiṇottarāyām dakṣiṇottarayoḥ dakṣiṇottarāsu

Adverb -dakṣiṇottaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria