Declension table of ?dakṣiṇottara

Deva

NeuterSingularDualPlural
Nominativedakṣiṇottaram dakṣiṇottare dakṣiṇottarāṇi
Vocativedakṣiṇottara dakṣiṇottare dakṣiṇottarāṇi
Accusativedakṣiṇottaram dakṣiṇottare dakṣiṇottarāṇi
Instrumentaldakṣiṇottareṇa dakṣiṇottarābhyām dakṣiṇottaraiḥ
Dativedakṣiṇottarāya dakṣiṇottarābhyām dakṣiṇottarebhyaḥ
Ablativedakṣiṇottarāt dakṣiṇottarābhyām dakṣiṇottarebhyaḥ
Genitivedakṣiṇottarasya dakṣiṇottarayoḥ dakṣiṇottarāṇām
Locativedakṣiṇottare dakṣiṇottarayoḥ dakṣiṇottareṣu

Compound dakṣiṇottara -

Adverb -dakṣiṇottaram -dakṣiṇottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria