Declension table of ?dakṣiṇottara

Deva

MasculineSingularDualPlural
Nominativedakṣiṇottaraḥ dakṣiṇottarau dakṣiṇottarāḥ
Vocativedakṣiṇottara dakṣiṇottarau dakṣiṇottarāḥ
Accusativedakṣiṇottaram dakṣiṇottarau dakṣiṇottarān
Instrumentaldakṣiṇottareṇa dakṣiṇottarābhyām dakṣiṇottaraiḥ dakṣiṇottarebhiḥ
Dativedakṣiṇottarāya dakṣiṇottarābhyām dakṣiṇottarebhyaḥ
Ablativedakṣiṇottarāt dakṣiṇottarābhyām dakṣiṇottarebhyaḥ
Genitivedakṣiṇottarasya dakṣiṇottarayoḥ dakṣiṇottarāṇām
Locativedakṣiṇottare dakṣiṇottarayoḥ dakṣiṇottareṣu

Compound dakṣiṇottara -

Adverb -dakṣiṇottaram -dakṣiṇottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria