Declension table of ?dakṣiṇottānā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇottānā dakṣiṇottāne dakṣiṇottānāḥ
Vocativedakṣiṇottāne dakṣiṇottāne dakṣiṇottānāḥ
Accusativedakṣiṇottānām dakṣiṇottāne dakṣiṇottānāḥ
Instrumentaldakṣiṇottānayā dakṣiṇottānābhyām dakṣiṇottānābhiḥ
Dativedakṣiṇottānāyai dakṣiṇottānābhyām dakṣiṇottānābhyaḥ
Ablativedakṣiṇottānāyāḥ dakṣiṇottānābhyām dakṣiṇottānābhyaḥ
Genitivedakṣiṇottānāyāḥ dakṣiṇottānayoḥ dakṣiṇottānānām
Locativedakṣiṇottānāyām dakṣiṇottānayoḥ dakṣiṇottānāsu

Adverb -dakṣiṇottānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria