Declension table of ?dakṣiṇottāna

Deva

NeuterSingularDualPlural
Nominativedakṣiṇottānam dakṣiṇottāne dakṣiṇottānāni
Vocativedakṣiṇottāna dakṣiṇottāne dakṣiṇottānāni
Accusativedakṣiṇottānam dakṣiṇottāne dakṣiṇottānāni
Instrumentaldakṣiṇottānena dakṣiṇottānābhyām dakṣiṇottānaiḥ
Dativedakṣiṇottānāya dakṣiṇottānābhyām dakṣiṇottānebhyaḥ
Ablativedakṣiṇottānāt dakṣiṇottānābhyām dakṣiṇottānebhyaḥ
Genitivedakṣiṇottānasya dakṣiṇottānayoḥ dakṣiṇottānānām
Locativedakṣiṇottāne dakṣiṇottānayoḥ dakṣiṇottāneṣu

Compound dakṣiṇottāna -

Adverb -dakṣiṇottānam -dakṣiṇottānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria