Declension table of ?dakṣiṇottāna

Deva

MasculineSingularDualPlural
Nominativedakṣiṇottānaḥ dakṣiṇottānau dakṣiṇottānāḥ
Vocativedakṣiṇottāna dakṣiṇottānau dakṣiṇottānāḥ
Accusativedakṣiṇottānam dakṣiṇottānau dakṣiṇottānān
Instrumentaldakṣiṇottānena dakṣiṇottānābhyām dakṣiṇottānaiḥ dakṣiṇottānebhiḥ
Dativedakṣiṇottānāya dakṣiṇottānābhyām dakṣiṇottānebhyaḥ
Ablativedakṣiṇottānāt dakṣiṇottānābhyām dakṣiṇottānebhyaḥ
Genitivedakṣiṇottānasya dakṣiṇottānayoḥ dakṣiṇottānānām
Locativedakṣiṇottāne dakṣiṇottānayoḥ dakṣiṇottāneṣu

Compound dakṣiṇottāna -

Adverb -dakṣiṇottānam -dakṣiṇottānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria