Declension table of ?dakṣiṇopakramā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇopakramā dakṣiṇopakrame dakṣiṇopakramāḥ
Vocativedakṣiṇopakrame dakṣiṇopakrame dakṣiṇopakramāḥ
Accusativedakṣiṇopakramām dakṣiṇopakrame dakṣiṇopakramāḥ
Instrumentaldakṣiṇopakramayā dakṣiṇopakramābhyām dakṣiṇopakramābhiḥ
Dativedakṣiṇopakramāyai dakṣiṇopakramābhyām dakṣiṇopakramābhyaḥ
Ablativedakṣiṇopakramāyāḥ dakṣiṇopakramābhyām dakṣiṇopakramābhyaḥ
Genitivedakṣiṇopakramāyāḥ dakṣiṇopakramayoḥ dakṣiṇopakramāṇām
Locativedakṣiṇopakramāyām dakṣiṇopakramayoḥ dakṣiṇopakramāsu

Adverb -dakṣiṇopakramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria