Declension table of ?dakṣiṇopakrama

Deva

NeuterSingularDualPlural
Nominativedakṣiṇopakramam dakṣiṇopakrame dakṣiṇopakramāṇi
Vocativedakṣiṇopakrama dakṣiṇopakrame dakṣiṇopakramāṇi
Accusativedakṣiṇopakramam dakṣiṇopakrame dakṣiṇopakramāṇi
Instrumentaldakṣiṇopakrameṇa dakṣiṇopakramābhyām dakṣiṇopakramaiḥ
Dativedakṣiṇopakramāya dakṣiṇopakramābhyām dakṣiṇopakramebhyaḥ
Ablativedakṣiṇopakramāt dakṣiṇopakramābhyām dakṣiṇopakramebhyaḥ
Genitivedakṣiṇopakramasya dakṣiṇopakramayoḥ dakṣiṇopakramāṇām
Locativedakṣiṇopakrame dakṣiṇopakramayoḥ dakṣiṇopakrameṣu

Compound dakṣiṇopakrama -

Adverb -dakṣiṇopakramam -dakṣiṇopakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria