Declension table of ?dakṣiṇopakrama

Deva

MasculineSingularDualPlural
Nominativedakṣiṇopakramaḥ dakṣiṇopakramau dakṣiṇopakramāḥ
Vocativedakṣiṇopakrama dakṣiṇopakramau dakṣiṇopakramāḥ
Accusativedakṣiṇopakramam dakṣiṇopakramau dakṣiṇopakramān
Instrumentaldakṣiṇopakrameṇa dakṣiṇopakramābhyām dakṣiṇopakramaiḥ dakṣiṇopakramebhiḥ
Dativedakṣiṇopakramāya dakṣiṇopakramābhyām dakṣiṇopakramebhyaḥ
Ablativedakṣiṇopakramāt dakṣiṇopakramābhyām dakṣiṇopakramebhyaḥ
Genitivedakṣiṇopakramasya dakṣiṇopakramayoḥ dakṣiṇopakramāṇām
Locativedakṣiṇopakrame dakṣiṇopakramayoḥ dakṣiṇopakrameṣu

Compound dakṣiṇopakrama -

Adverb -dakṣiṇopakramam -dakṣiṇopakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria