Declension table of ?dakṣiṇīyā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇīyā dakṣiṇīye dakṣiṇīyāḥ
Vocativedakṣiṇīye dakṣiṇīye dakṣiṇīyāḥ
Accusativedakṣiṇīyām dakṣiṇīye dakṣiṇīyāḥ
Instrumentaldakṣiṇīyayā dakṣiṇīyābhyām dakṣiṇīyābhiḥ
Dativedakṣiṇīyāyai dakṣiṇīyābhyām dakṣiṇīyābhyaḥ
Ablativedakṣiṇīyāyāḥ dakṣiṇīyābhyām dakṣiṇīyābhyaḥ
Genitivedakṣiṇīyāyāḥ dakṣiṇīyayoḥ dakṣiṇīyānām
Locativedakṣiṇīyāyām dakṣiṇīyayoḥ dakṣiṇīyāsu

Adverb -dakṣiṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria