Declension table of ?dakṣiṇīya

Deva

MasculineSingularDualPlural
Nominativedakṣiṇīyaḥ dakṣiṇīyau dakṣiṇīyāḥ
Vocativedakṣiṇīya dakṣiṇīyau dakṣiṇīyāḥ
Accusativedakṣiṇīyam dakṣiṇīyau dakṣiṇīyān
Instrumentaldakṣiṇīyena dakṣiṇīyābhyām dakṣiṇīyaiḥ dakṣiṇīyebhiḥ
Dativedakṣiṇīyāya dakṣiṇīyābhyām dakṣiṇīyebhyaḥ
Ablativedakṣiṇīyāt dakṣiṇīyābhyām dakṣiṇīyebhyaḥ
Genitivedakṣiṇīyasya dakṣiṇīyayoḥ dakṣiṇīyānām
Locativedakṣiṇīye dakṣiṇīyayoḥ dakṣiṇīyeṣu

Compound dakṣiṇīya -

Adverb -dakṣiṇīyam -dakṣiṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria