Declension table of ?dakṣiṇeti

Deva

FeminineSingularDualPlural
Nominativedakṣiṇetiḥ dakṣiṇetī dakṣiṇetayaḥ
Vocativedakṣiṇete dakṣiṇetī dakṣiṇetayaḥ
Accusativedakṣiṇetim dakṣiṇetī dakṣiṇetīḥ
Instrumentaldakṣiṇetyā dakṣiṇetibhyām dakṣiṇetibhiḥ
Dativedakṣiṇetyai dakṣiṇetaye dakṣiṇetibhyām dakṣiṇetibhyaḥ
Ablativedakṣiṇetyāḥ dakṣiṇeteḥ dakṣiṇetibhyām dakṣiṇetibhyaḥ
Genitivedakṣiṇetyāḥ dakṣiṇeteḥ dakṣiṇetyoḥ dakṣiṇetīnām
Locativedakṣiṇetyām dakṣiṇetau dakṣiṇetyoḥ dakṣiṇetiṣu

Compound dakṣiṇeti -

Adverb -dakṣiṇeti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria