Declension table of ?dakṣiṇetarā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇetarā dakṣiṇetare dakṣiṇetarāḥ
Vocativedakṣiṇetare dakṣiṇetare dakṣiṇetarāḥ
Accusativedakṣiṇetarām dakṣiṇetare dakṣiṇetarāḥ
Instrumentaldakṣiṇetarayā dakṣiṇetarābhyām dakṣiṇetarābhiḥ
Dativedakṣiṇetarāyai dakṣiṇetarābhyām dakṣiṇetarābhyaḥ
Ablativedakṣiṇetarāyāḥ dakṣiṇetarābhyām dakṣiṇetarābhyaḥ
Genitivedakṣiṇetarāyāḥ dakṣiṇetarayoḥ dakṣiṇetarāṇām
Locativedakṣiṇetarāyām dakṣiṇetarayoḥ dakṣiṇetarāsu

Adverb -dakṣiṇetaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria