Declension table of ?dakṣiṇetara

Deva

NeuterSingularDualPlural
Nominativedakṣiṇetaram dakṣiṇetare dakṣiṇetarāṇi
Vocativedakṣiṇetara dakṣiṇetare dakṣiṇetarāṇi
Accusativedakṣiṇetaram dakṣiṇetare dakṣiṇetarāṇi
Instrumentaldakṣiṇetareṇa dakṣiṇetarābhyām dakṣiṇetaraiḥ
Dativedakṣiṇetarāya dakṣiṇetarābhyām dakṣiṇetarebhyaḥ
Ablativedakṣiṇetarāt dakṣiṇetarābhyām dakṣiṇetarebhyaḥ
Genitivedakṣiṇetarasya dakṣiṇetarayoḥ dakṣiṇetarāṇām
Locativedakṣiṇetare dakṣiṇetarayoḥ dakṣiṇetareṣu

Compound dakṣiṇetara -

Adverb -dakṣiṇetaram -dakṣiṇetarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria