Declension table of ?dakṣiṇetara

Deva

MasculineSingularDualPlural
Nominativedakṣiṇetaraḥ dakṣiṇetarau dakṣiṇetarāḥ
Vocativedakṣiṇetara dakṣiṇetarau dakṣiṇetarāḥ
Accusativedakṣiṇetaram dakṣiṇetarau dakṣiṇetarān
Instrumentaldakṣiṇetareṇa dakṣiṇetarābhyām dakṣiṇetaraiḥ dakṣiṇetarebhiḥ
Dativedakṣiṇetarāya dakṣiṇetarābhyām dakṣiṇetarebhyaḥ
Ablativedakṣiṇetarāt dakṣiṇetarābhyām dakṣiṇetarebhyaḥ
Genitivedakṣiṇetarasya dakṣiṇetarayoḥ dakṣiṇetarāṇām
Locativedakṣiṇetare dakṣiṇetarayoḥ dakṣiṇetareṣu

Compound dakṣiṇetara -

Adverb -dakṣiṇetaram -dakṣiṇetarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria