Declension table of ?dakṣiṇermā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇermā dakṣiṇerme dakṣiṇermāḥ
Vocativedakṣiṇerme dakṣiṇerme dakṣiṇermāḥ
Accusativedakṣiṇermām dakṣiṇerme dakṣiṇermāḥ
Instrumentaldakṣiṇermayā dakṣiṇermābhyām dakṣiṇermābhiḥ
Dativedakṣiṇermāyai dakṣiṇermābhyām dakṣiṇermābhyaḥ
Ablativedakṣiṇermāyāḥ dakṣiṇermābhyām dakṣiṇermābhyaḥ
Genitivedakṣiṇermāyāḥ dakṣiṇermayoḥ dakṣiṇermāṇām
Locativedakṣiṇermāyām dakṣiṇermayoḥ dakṣiṇermāsu

Adverb -dakṣiṇermam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria