Declension table of ?dakṣiṇermaṇā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇermaṇā dakṣiṇermaṇe dakṣiṇermaṇāḥ
Vocativedakṣiṇermaṇe dakṣiṇermaṇe dakṣiṇermaṇāḥ
Accusativedakṣiṇermaṇām dakṣiṇermaṇe dakṣiṇermaṇāḥ
Instrumentaldakṣiṇermaṇayā dakṣiṇermaṇābhyām dakṣiṇermaṇābhiḥ
Dativedakṣiṇermaṇāyai dakṣiṇermaṇābhyām dakṣiṇermaṇābhyaḥ
Ablativedakṣiṇermaṇāyāḥ dakṣiṇermaṇābhyām dakṣiṇermaṇābhyaḥ
Genitivedakṣiṇermaṇāyāḥ dakṣiṇermaṇayoḥ dakṣiṇermaṇānām
Locativedakṣiṇermaṇāyām dakṣiṇermaṇayoḥ dakṣiṇermaṇāsu

Adverb -dakṣiṇermaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria