Declension table of ?dakṣiṇatva

Deva

NeuterSingularDualPlural
Nominativedakṣiṇatvam dakṣiṇatve dakṣiṇatvāni
Vocativedakṣiṇatva dakṣiṇatve dakṣiṇatvāni
Accusativedakṣiṇatvam dakṣiṇatve dakṣiṇatvāni
Instrumentaldakṣiṇatvena dakṣiṇatvābhyām dakṣiṇatvaiḥ
Dativedakṣiṇatvāya dakṣiṇatvābhyām dakṣiṇatvebhyaḥ
Ablativedakṣiṇatvāt dakṣiṇatvābhyām dakṣiṇatvebhyaḥ
Genitivedakṣiṇatvasya dakṣiṇatvayoḥ dakṣiṇatvānām
Locativedakṣiṇatve dakṣiṇatvayoḥ dakṣiṇatveṣu

Compound dakṣiṇatva -

Adverb -dakṣiṇatvam -dakṣiṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria