Declension table of ?dakṣiṇatonyāya

Deva

MasculineSingularDualPlural
Nominativedakṣiṇatonyāyaḥ dakṣiṇatonyāyau dakṣiṇatonyāyāḥ
Vocativedakṣiṇatonyāya dakṣiṇatonyāyau dakṣiṇatonyāyāḥ
Accusativedakṣiṇatonyāyam dakṣiṇatonyāyau dakṣiṇatonyāyān
Instrumentaldakṣiṇatonyāyena dakṣiṇatonyāyābhyām dakṣiṇatonyāyaiḥ dakṣiṇatonyāyebhiḥ
Dativedakṣiṇatonyāyāya dakṣiṇatonyāyābhyām dakṣiṇatonyāyebhyaḥ
Ablativedakṣiṇatonyāyāt dakṣiṇatonyāyābhyām dakṣiṇatonyāyebhyaḥ
Genitivedakṣiṇatonyāyasya dakṣiṇatonyāyayoḥ dakṣiṇatonyāyānām
Locativedakṣiṇatonyāye dakṣiṇatonyāyayoḥ dakṣiṇatonyāyeṣu

Compound dakṣiṇatonyāya -

Adverb -dakṣiṇatonyāyam -dakṣiṇatonyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria