Declension table of ?dakṣiṇataupavītinī

Deva

FeminineSingularDualPlural
Nominativedakṣiṇataupavītinī dakṣiṇataupavītinyau dakṣiṇataupavītinyaḥ
Vocativedakṣiṇataupavītini dakṣiṇataupavītinyau dakṣiṇataupavītinyaḥ
Accusativedakṣiṇataupavītinīm dakṣiṇataupavītinyau dakṣiṇataupavītinīḥ
Instrumentaldakṣiṇataupavītinyā dakṣiṇataupavītinībhyām dakṣiṇataupavītinībhiḥ
Dativedakṣiṇataupavītinyai dakṣiṇataupavītinībhyām dakṣiṇataupavītinībhyaḥ
Ablativedakṣiṇataupavītinyāḥ dakṣiṇataupavītinībhyām dakṣiṇataupavītinībhyaḥ
Genitivedakṣiṇataupavītinyāḥ dakṣiṇataupavītinyoḥ dakṣiṇataupavītinīnām
Locativedakṣiṇataupavītinyām dakṣiṇataupavītinyoḥ dakṣiṇataupavītinīṣu

Compound dakṣiṇataupavītini - dakṣiṇataupavītinī -

Adverb -dakṣiṇataupavītini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria