Declension table of ?dakṣiṇataupavītin

Deva

NeuterSingularDualPlural
Nominativedakṣiṇataupavīti dakṣiṇataupavītinī dakṣiṇataupavītīni
Vocativedakṣiṇataupavītin dakṣiṇataupavīti dakṣiṇataupavītinī dakṣiṇataupavītīni
Accusativedakṣiṇataupavīti dakṣiṇataupavītinī dakṣiṇataupavītīni
Instrumentaldakṣiṇataupavītinā dakṣiṇataupavītibhyām dakṣiṇataupavītibhiḥ
Dativedakṣiṇataupavītine dakṣiṇataupavītibhyām dakṣiṇataupavītibhyaḥ
Ablativedakṣiṇataupavītinaḥ dakṣiṇataupavītibhyām dakṣiṇataupavītibhyaḥ
Genitivedakṣiṇataupavītinaḥ dakṣiṇataupavītinoḥ dakṣiṇataupavītinām
Locativedakṣiṇataupavītini dakṣiṇataupavītinoḥ dakṣiṇataupavītiṣu

Compound dakṣiṇataupavīti -

Adverb -dakṣiṇataupavīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria