Declension table of ?dakṣiṇataupavītin

Deva

MasculineSingularDualPlural
Nominativedakṣiṇataupavītī dakṣiṇataupavītinau dakṣiṇataupavītinaḥ
Vocativedakṣiṇataupavītin dakṣiṇataupavītinau dakṣiṇataupavītinaḥ
Accusativedakṣiṇataupavītinam dakṣiṇataupavītinau dakṣiṇataupavītinaḥ
Instrumentaldakṣiṇataupavītinā dakṣiṇataupavītibhyām dakṣiṇataupavītibhiḥ
Dativedakṣiṇataupavītine dakṣiṇataupavītibhyām dakṣiṇataupavītibhyaḥ
Ablativedakṣiṇataupavītinaḥ dakṣiṇataupavītibhyām dakṣiṇataupavītibhyaḥ
Genitivedakṣiṇataupavītinaḥ dakṣiṇataupavītinoḥ dakṣiṇataupavītinām
Locativedakṣiṇataupavītini dakṣiṇataupavītinoḥ dakṣiṇataupavītiṣu

Compound dakṣiṇataupavīti -

Adverb -dakṣiṇataupavīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria