Declension table of ?dakṣiṇataupacārā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇataupacārā dakṣiṇataupacāre dakṣiṇataupacārāḥ
Vocativedakṣiṇataupacāre dakṣiṇataupacāre dakṣiṇataupacārāḥ
Accusativedakṣiṇataupacārām dakṣiṇataupacāre dakṣiṇataupacārāḥ
Instrumentaldakṣiṇataupacārayā dakṣiṇataupacārābhyām dakṣiṇataupacārābhiḥ
Dativedakṣiṇataupacārāyai dakṣiṇataupacārābhyām dakṣiṇataupacārābhyaḥ
Ablativedakṣiṇataupacārāyāḥ dakṣiṇataupacārābhyām dakṣiṇataupacārābhyaḥ
Genitivedakṣiṇataupacārāyāḥ dakṣiṇataupacārayoḥ dakṣiṇataupacārāṇām
Locativedakṣiṇataupacārāyām dakṣiṇataupacārayoḥ dakṣiṇataupacārāsu

Adverb -dakṣiṇataupacāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria