Declension table of ?dakṣiṇataupacāra

Deva

NeuterSingularDualPlural
Nominativedakṣiṇataupacāram dakṣiṇataupacāre dakṣiṇataupacārāṇi
Vocativedakṣiṇataupacāra dakṣiṇataupacāre dakṣiṇataupacārāṇi
Accusativedakṣiṇataupacāram dakṣiṇataupacāre dakṣiṇataupacārāṇi
Instrumentaldakṣiṇataupacāreṇa dakṣiṇataupacārābhyām dakṣiṇataupacāraiḥ
Dativedakṣiṇataupacārāya dakṣiṇataupacārābhyām dakṣiṇataupacārebhyaḥ
Ablativedakṣiṇataupacārāt dakṣiṇataupacārābhyām dakṣiṇataupacārebhyaḥ
Genitivedakṣiṇataupacārasya dakṣiṇataupacārayoḥ dakṣiṇataupacārāṇām
Locativedakṣiṇataupacāre dakṣiṇataupacārayoḥ dakṣiṇataupacāreṣu

Compound dakṣiṇataupacāra -

Adverb -dakṣiṇataupacāram -dakṣiṇataupacārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria