Declension table of ?dakṣiṇataupacāra

Deva

MasculineSingularDualPlural
Nominativedakṣiṇataupacāraḥ dakṣiṇataupacārau dakṣiṇataupacārāḥ
Vocativedakṣiṇataupacāra dakṣiṇataupacārau dakṣiṇataupacārāḥ
Accusativedakṣiṇataupacāram dakṣiṇataupacārau dakṣiṇataupacārān
Instrumentaldakṣiṇataupacāreṇa dakṣiṇataupacārābhyām dakṣiṇataupacāraiḥ dakṣiṇataupacārebhiḥ
Dativedakṣiṇataupacārāya dakṣiṇataupacārābhyām dakṣiṇataupacārebhyaḥ
Ablativedakṣiṇataupacārāt dakṣiṇataupacārābhyām dakṣiṇataupacārebhyaḥ
Genitivedakṣiṇataupacārasya dakṣiṇataupacārayoḥ dakṣiṇataupacārāṇām
Locativedakṣiṇataupacāre dakṣiṇataupacārayoḥ dakṣiṇataupacāreṣu

Compound dakṣiṇataupacāra -

Adverb -dakṣiṇataupacāram -dakṣiṇataupacārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria