Declension table of ?dakṣiṇataskaparda

Deva

NeuterSingularDualPlural
Nominativedakṣiṇataskapardam dakṣiṇataskaparde dakṣiṇataskapardāni
Vocativedakṣiṇataskaparda dakṣiṇataskaparde dakṣiṇataskapardāni
Accusativedakṣiṇataskapardam dakṣiṇataskaparde dakṣiṇataskapardāni
Instrumentaldakṣiṇataskapardena dakṣiṇataskapardābhyām dakṣiṇataskapardaiḥ
Dativedakṣiṇataskapardāya dakṣiṇataskapardābhyām dakṣiṇataskapardebhyaḥ
Ablativedakṣiṇataskapardāt dakṣiṇataskapardābhyām dakṣiṇataskapardebhyaḥ
Genitivedakṣiṇataskapardasya dakṣiṇataskapardayoḥ dakṣiṇataskapardānām
Locativedakṣiṇataskaparde dakṣiṇataskapardayoḥ dakṣiṇataskapardeṣu

Compound dakṣiṇataskaparda -

Adverb -dakṣiṇataskapardam -dakṣiṇataskapardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria