Declension table of dakṣiṇataḥsadDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dakṣiṇataḥsat | dakṣiṇataḥsadī | dakṣiṇataḥsandi |
Vocative | dakṣiṇataḥsat | dakṣiṇataḥsadī | dakṣiṇataḥsandi |
Accusative | dakṣiṇataḥsat | dakṣiṇataḥsadī | dakṣiṇataḥsandi |
Instrumental | dakṣiṇataḥsadā | dakṣiṇataḥsadbhyām | dakṣiṇataḥsadbhiḥ |
Dative | dakṣiṇataḥsade | dakṣiṇataḥsadbhyām | dakṣiṇataḥsadbhyaḥ |
Ablative | dakṣiṇataḥsadaḥ | dakṣiṇataḥsadbhyām | dakṣiṇataḥsadbhyaḥ |
Genitive | dakṣiṇataḥsadaḥ | dakṣiṇataḥsadoḥ | dakṣiṇataḥsadām |
Locative | dakṣiṇataḥsadi | dakṣiṇataḥsadoḥ | dakṣiṇataḥsatsu |