Declension table of ?dakṣiṇasavyā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇasavyā dakṣiṇasavye dakṣiṇasavyāḥ
Vocativedakṣiṇasavye dakṣiṇasavye dakṣiṇasavyāḥ
Accusativedakṣiṇasavyām dakṣiṇasavye dakṣiṇasavyāḥ
Instrumentaldakṣiṇasavyayā dakṣiṇasavyābhyām dakṣiṇasavyābhiḥ
Dativedakṣiṇasavyāyai dakṣiṇasavyābhyām dakṣiṇasavyābhyaḥ
Ablativedakṣiṇasavyāyāḥ dakṣiṇasavyābhyām dakṣiṇasavyābhyaḥ
Genitivedakṣiṇasavyāyāḥ dakṣiṇasavyayoḥ dakṣiṇasavyānām
Locativedakṣiṇasavyāyām dakṣiṇasavyayoḥ dakṣiṇasavyāsu

Adverb -dakṣiṇasavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria