Declension table of ?dakṣiṇasavya

Deva

NeuterSingularDualPlural
Nominativedakṣiṇasavyam dakṣiṇasavye dakṣiṇasavyāni
Vocativedakṣiṇasavya dakṣiṇasavye dakṣiṇasavyāni
Accusativedakṣiṇasavyam dakṣiṇasavye dakṣiṇasavyāni
Instrumentaldakṣiṇasavyena dakṣiṇasavyābhyām dakṣiṇasavyaiḥ
Dativedakṣiṇasavyāya dakṣiṇasavyābhyām dakṣiṇasavyebhyaḥ
Ablativedakṣiṇasavyāt dakṣiṇasavyābhyām dakṣiṇasavyebhyaḥ
Genitivedakṣiṇasavyasya dakṣiṇasavyayoḥ dakṣiṇasavyānām
Locativedakṣiṇasavye dakṣiṇasavyayoḥ dakṣiṇasavyeṣu

Compound dakṣiṇasavya -

Adverb -dakṣiṇasavyam -dakṣiṇasavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria