Declension table of ?dakṣiṇasavya

Deva

MasculineSingularDualPlural
Nominativedakṣiṇasavyaḥ dakṣiṇasavyau dakṣiṇasavyāḥ
Vocativedakṣiṇasavya dakṣiṇasavyau dakṣiṇasavyāḥ
Accusativedakṣiṇasavyam dakṣiṇasavyau dakṣiṇasavyān
Instrumentaldakṣiṇasavyena dakṣiṇasavyābhyām dakṣiṇasavyaiḥ dakṣiṇasavyebhiḥ
Dativedakṣiṇasavyāya dakṣiṇasavyābhyām dakṣiṇasavyebhyaḥ
Ablativedakṣiṇasavyāt dakṣiṇasavyābhyām dakṣiṇasavyebhyaḥ
Genitivedakṣiṇasavyasya dakṣiṇasavyayoḥ dakṣiṇasavyānām
Locativedakṣiṇasavye dakṣiṇasavyayoḥ dakṣiṇasavyeṣu

Compound dakṣiṇasavya -

Adverb -dakṣiṇasavyam -dakṣiṇasavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria