Declension table of ?dakṣiṇasadā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇasadā dakṣiṇasade dakṣiṇasadāḥ
Vocativedakṣiṇasade dakṣiṇasade dakṣiṇasadāḥ
Accusativedakṣiṇasadām dakṣiṇasade dakṣiṇasadāḥ
Instrumentaldakṣiṇasadayā dakṣiṇasadābhyām dakṣiṇasadābhiḥ
Dativedakṣiṇasadāyai dakṣiṇasadābhyām dakṣiṇasadābhyaḥ
Ablativedakṣiṇasadāyāḥ dakṣiṇasadābhyām dakṣiṇasadābhyaḥ
Genitivedakṣiṇasadāyāḥ dakṣiṇasadayoḥ dakṣiṇasadānām
Locativedakṣiṇasadāyām dakṣiṇasadayoḥ dakṣiṇasadāsu

Adverb -dakṣiṇasadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria