Declension table of ?dakṣiṇarāḍhā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇarāḍhā dakṣiṇarāḍhe dakṣiṇarāḍhāḥ
Vocativedakṣiṇarāḍhe dakṣiṇarāḍhe dakṣiṇarāḍhāḥ
Accusativedakṣiṇarāḍhām dakṣiṇarāḍhe dakṣiṇarāḍhāḥ
Instrumentaldakṣiṇarāḍhayā dakṣiṇarāḍhābhyām dakṣiṇarāḍhābhiḥ
Dativedakṣiṇarāḍhāyai dakṣiṇarāḍhābhyām dakṣiṇarāḍhābhyaḥ
Ablativedakṣiṇarāḍhāyāḥ dakṣiṇarāḍhābhyām dakṣiṇarāḍhābhyaḥ
Genitivedakṣiṇarāḍhāyāḥ dakṣiṇarāḍhayoḥ dakṣiṇarāḍhānām
Locativedakṣiṇarāḍhāyām dakṣiṇarāḍhayoḥ dakṣiṇarāḍhāsu

Adverb -dakṣiṇarāḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria