Declension table of ?dakṣiṇapūrvā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇapūrvā dakṣiṇapūrve dakṣiṇapūrvāḥ
Vocativedakṣiṇapūrve dakṣiṇapūrve dakṣiṇapūrvāḥ
Accusativedakṣiṇapūrvām dakṣiṇapūrve dakṣiṇapūrvāḥ
Instrumentaldakṣiṇapūrvayā dakṣiṇapūrvābhyām dakṣiṇapūrvābhiḥ
Dativedakṣiṇapūrvāyai dakṣiṇapūrvābhyām dakṣiṇapūrvābhyaḥ
Ablativedakṣiṇapūrvāyāḥ dakṣiṇapūrvābhyām dakṣiṇapūrvābhyaḥ
Genitivedakṣiṇapūrvāyāḥ dakṣiṇapūrvayoḥ dakṣiṇapūrvāṇām
Locativedakṣiṇapūrvāyām dakṣiṇapūrvayoḥ dakṣiṇapūrvāsu

Adverb -dakṣiṇapūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria