Declension table of ?dakṣiṇapañcālā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇapañcālā dakṣiṇapañcāle dakṣiṇapañcālāḥ
Vocativedakṣiṇapañcāle dakṣiṇapañcāle dakṣiṇapañcālāḥ
Accusativedakṣiṇapañcālām dakṣiṇapañcāle dakṣiṇapañcālāḥ
Instrumentaldakṣiṇapañcālayā dakṣiṇapañcālābhyām dakṣiṇapañcālābhiḥ
Dativedakṣiṇapañcālāyai dakṣiṇapañcālābhyām dakṣiṇapañcālābhyaḥ
Ablativedakṣiṇapañcālāyāḥ dakṣiṇapañcālābhyām dakṣiṇapañcālābhyaḥ
Genitivedakṣiṇapañcālāyāḥ dakṣiṇapañcālayoḥ dakṣiṇapañcālānām
Locativedakṣiṇapañcālāyām dakṣiṇapañcālayoḥ dakṣiṇapañcālāsu

Adverb -dakṣiṇapañcālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria