Declension table of ?dakṣiṇapañcāla

Deva

MasculineSingularDualPlural
Nominativedakṣiṇapañcālaḥ dakṣiṇapañcālau dakṣiṇapañcālāḥ
Vocativedakṣiṇapañcāla dakṣiṇapañcālau dakṣiṇapañcālāḥ
Accusativedakṣiṇapañcālam dakṣiṇapañcālau dakṣiṇapañcālān
Instrumentaldakṣiṇapañcālena dakṣiṇapañcālābhyām dakṣiṇapañcālaiḥ dakṣiṇapañcālebhiḥ
Dativedakṣiṇapañcālāya dakṣiṇapañcālābhyām dakṣiṇapañcālebhyaḥ
Ablativedakṣiṇapañcālāt dakṣiṇapañcālābhyām dakṣiṇapañcālebhyaḥ
Genitivedakṣiṇapañcālasya dakṣiṇapañcālayoḥ dakṣiṇapañcālānām
Locativedakṣiṇapañcāle dakṣiṇapañcālayoḥ dakṣiṇapañcāleṣu

Compound dakṣiṇapañcāla -

Adverb -dakṣiṇapañcālam -dakṣiṇapañcālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria