Declension table of ?dakṣiṇapaścima

Deva

NeuterSingularDualPlural
Nominativedakṣiṇapaścimam dakṣiṇapaścime dakṣiṇapaścimāni
Vocativedakṣiṇapaścima dakṣiṇapaścime dakṣiṇapaścimāni
Accusativedakṣiṇapaścimam dakṣiṇapaścime dakṣiṇapaścimāni
Instrumentaldakṣiṇapaścimena dakṣiṇapaścimābhyām dakṣiṇapaścimaiḥ
Dativedakṣiṇapaścimāya dakṣiṇapaścimābhyām dakṣiṇapaścimebhyaḥ
Ablativedakṣiṇapaścimāt dakṣiṇapaścimābhyām dakṣiṇapaścimebhyaḥ
Genitivedakṣiṇapaścimasya dakṣiṇapaścimayoḥ dakṣiṇapaścimānām
Locativedakṣiṇapaścime dakṣiṇapaścimayoḥ dakṣiṇapaścimeṣu

Compound dakṣiṇapaścima -

Adverb -dakṣiṇapaścimam -dakṣiṇapaścimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria