Declension table of ?dakṣiṇapaścārdha

Deva

MasculineSingularDualPlural
Nominativedakṣiṇapaścārdhaḥ dakṣiṇapaścārdhau dakṣiṇapaścārdhāḥ
Vocativedakṣiṇapaścārdha dakṣiṇapaścārdhau dakṣiṇapaścārdhāḥ
Accusativedakṣiṇapaścārdham dakṣiṇapaścārdhau dakṣiṇapaścārdhān
Instrumentaldakṣiṇapaścārdhena dakṣiṇapaścārdhābhyām dakṣiṇapaścārdhaiḥ dakṣiṇapaścārdhebhiḥ
Dativedakṣiṇapaścārdhāya dakṣiṇapaścārdhābhyām dakṣiṇapaścārdhebhyaḥ
Ablativedakṣiṇapaścārdhāt dakṣiṇapaścārdhābhyām dakṣiṇapaścārdhebhyaḥ
Genitivedakṣiṇapaścārdhasya dakṣiṇapaścārdhayoḥ dakṣiṇapaścārdhānām
Locativedakṣiṇapaścārdhe dakṣiṇapaścārdhayoḥ dakṣiṇapaścārdheṣu

Compound dakṣiṇapaścārdha -

Adverb -dakṣiṇapaścārdham -dakṣiṇapaścārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria