Declension table of dakṣiṇapāñcālakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dakṣiṇapāñcālakā | dakṣiṇapāñcālake | dakṣiṇapāñcālakāḥ |
Vocative | dakṣiṇapāñcālake | dakṣiṇapāñcālake | dakṣiṇapāñcālakāḥ |
Accusative | dakṣiṇapāñcālakām | dakṣiṇapāñcālake | dakṣiṇapāñcālakāḥ |
Instrumental | dakṣiṇapāñcālakayā | dakṣiṇapāñcālakābhyām | dakṣiṇapāñcālakābhiḥ |
Dative | dakṣiṇapāñcālakāyai | dakṣiṇapāñcālakābhyām | dakṣiṇapāñcālakābhyaḥ |
Ablative | dakṣiṇapāñcālakāyāḥ | dakṣiṇapāñcālakābhyām | dakṣiṇapāñcālakābhyaḥ |
Genitive | dakṣiṇapāñcālakāyāḥ | dakṣiṇapāñcālakayoḥ | dakṣiṇapāñcālakānām |
Locative | dakṣiṇapāñcālakāyām | dakṣiṇapāñcālakayoḥ | dakṣiṇapāñcālakāsu |