Declension table of ?dakṣiṇapāñcālakā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇapāñcālakā dakṣiṇapāñcālake dakṣiṇapāñcālakāḥ
Vocativedakṣiṇapāñcālake dakṣiṇapāñcālake dakṣiṇapāñcālakāḥ
Accusativedakṣiṇapāñcālakām dakṣiṇapāñcālake dakṣiṇapāñcālakāḥ
Instrumentaldakṣiṇapāñcālakayā dakṣiṇapāñcālakābhyām dakṣiṇapāñcālakābhiḥ
Dativedakṣiṇapāñcālakāyai dakṣiṇapāñcālakābhyām dakṣiṇapāñcālakābhyaḥ
Ablativedakṣiṇapāñcālakāyāḥ dakṣiṇapāñcālakābhyām dakṣiṇapāñcālakābhyaḥ
Genitivedakṣiṇapāñcālakāyāḥ dakṣiṇapāñcālakayoḥ dakṣiṇapāñcālakānām
Locativedakṣiṇapāñcālakāyām dakṣiṇapāñcālakayoḥ dakṣiṇapāñcālakāsu

Adverb -dakṣiṇapāñcālakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria