Declension table of ?dakṣiṇapāñcālaka

Deva

NeuterSingularDualPlural
Nominativedakṣiṇapāñcālakam dakṣiṇapāñcālake dakṣiṇapāñcālakāni
Vocativedakṣiṇapāñcālaka dakṣiṇapāñcālake dakṣiṇapāñcālakāni
Accusativedakṣiṇapāñcālakam dakṣiṇapāñcālake dakṣiṇapāñcālakāni
Instrumentaldakṣiṇapāñcālakena dakṣiṇapāñcālakābhyām dakṣiṇapāñcālakaiḥ
Dativedakṣiṇapāñcālakāya dakṣiṇapāñcālakābhyām dakṣiṇapāñcālakebhyaḥ
Ablativedakṣiṇapāñcālakāt dakṣiṇapāñcālakābhyām dakṣiṇapāñcālakebhyaḥ
Genitivedakṣiṇapāñcālakasya dakṣiṇapāñcālakayoḥ dakṣiṇapāñcālakānām
Locativedakṣiṇapāñcālake dakṣiṇapāñcālakayoḥ dakṣiṇapāñcālakeṣu

Compound dakṣiṇapāñcālaka -

Adverb -dakṣiṇapāñcālakam -dakṣiṇapāñcālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria