Declension table of ?dakṣiṇapāñcālaka

Deva

MasculineSingularDualPlural
Nominativedakṣiṇapāñcālakaḥ dakṣiṇapāñcālakau dakṣiṇapāñcālakāḥ
Vocativedakṣiṇapāñcālaka dakṣiṇapāñcālakau dakṣiṇapāñcālakāḥ
Accusativedakṣiṇapāñcālakam dakṣiṇapāñcālakau dakṣiṇapāñcālakān
Instrumentaldakṣiṇapāñcālakena dakṣiṇapāñcālakābhyām dakṣiṇapāñcālakaiḥ dakṣiṇapāñcālakebhiḥ
Dativedakṣiṇapāñcālakāya dakṣiṇapāñcālakābhyām dakṣiṇapāñcālakebhyaḥ
Ablativedakṣiṇapāñcālakāt dakṣiṇapāñcālakābhyām dakṣiṇapāñcālakebhyaḥ
Genitivedakṣiṇapāñcālakasya dakṣiṇapāñcālakayoḥ dakṣiṇapāñcālakānām
Locativedakṣiṇapāñcālake dakṣiṇapāñcālakayoḥ dakṣiṇapāñcālakeṣu

Compound dakṣiṇapāñcālaka -

Adverb -dakṣiṇapāñcālakam -dakṣiṇapāñcālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria