Declension table of ?dakṣiṇamānasa

Deva

NeuterSingularDualPlural
Nominativedakṣiṇamānasam dakṣiṇamānase dakṣiṇamānasāni
Vocativedakṣiṇamānasa dakṣiṇamānase dakṣiṇamānasāni
Accusativedakṣiṇamānasam dakṣiṇamānase dakṣiṇamānasāni
Instrumentaldakṣiṇamānasena dakṣiṇamānasābhyām dakṣiṇamānasaiḥ
Dativedakṣiṇamānasāya dakṣiṇamānasābhyām dakṣiṇamānasebhyaḥ
Ablativedakṣiṇamānasāt dakṣiṇamānasābhyām dakṣiṇamānasebhyaḥ
Genitivedakṣiṇamānasasya dakṣiṇamānasayoḥ dakṣiṇamānasānām
Locativedakṣiṇamānase dakṣiṇamānasayoḥ dakṣiṇamānaseṣu

Compound dakṣiṇamānasa -

Adverb -dakṣiṇamānasam -dakṣiṇamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria