Declension table of ?dakṣiṇalipi

Deva

FeminineSingularDualPlural
Nominativedakṣiṇalipiḥ dakṣiṇalipī dakṣiṇalipayaḥ
Vocativedakṣiṇalipe dakṣiṇalipī dakṣiṇalipayaḥ
Accusativedakṣiṇalipim dakṣiṇalipī dakṣiṇalipīḥ
Instrumentaldakṣiṇalipyā dakṣiṇalipibhyām dakṣiṇalipibhiḥ
Dativedakṣiṇalipyai dakṣiṇalipaye dakṣiṇalipibhyām dakṣiṇalipibhyaḥ
Ablativedakṣiṇalipyāḥ dakṣiṇalipeḥ dakṣiṇalipibhyām dakṣiṇalipibhyaḥ
Genitivedakṣiṇalipyāḥ dakṣiṇalipeḥ dakṣiṇalipyoḥ dakṣiṇalipīnām
Locativedakṣiṇalipyām dakṣiṇalipau dakṣiṇalipyoḥ dakṣiṇalipiṣu

Compound dakṣiṇalipi -

Adverb -dakṣiṇalipi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria