Declension table of ?dakṣiṇakālikā

Deva

FeminineSingularDualPlural
Nominativedakṣiṇakālikā dakṣiṇakālike dakṣiṇakālikāḥ
Vocativedakṣiṇakālike dakṣiṇakālike dakṣiṇakālikāḥ
Accusativedakṣiṇakālikām dakṣiṇakālike dakṣiṇakālikāḥ
Instrumentaldakṣiṇakālikayā dakṣiṇakālikābhyām dakṣiṇakālikābhiḥ
Dativedakṣiṇakālikāyai dakṣiṇakālikābhyām dakṣiṇakālikābhyaḥ
Ablativedakṣiṇakālikāyāḥ dakṣiṇakālikābhyām dakṣiṇakālikābhyaḥ
Genitivedakṣiṇakālikāyāḥ dakṣiṇakālikayoḥ dakṣiṇakālikānām
Locativedakṣiṇakālikāyām dakṣiṇakālikayoḥ dakṣiṇakālikāsu

Adverb -dakṣiṇakālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria