Declension table of ?dakṣiṇakālīmāhātmya

Deva

NeuterSingularDualPlural
Nominativedakṣiṇakālīmāhātmyam dakṣiṇakālīmāhātmye dakṣiṇakālīmāhātmyāni
Vocativedakṣiṇakālīmāhātmya dakṣiṇakālīmāhātmye dakṣiṇakālīmāhātmyāni
Accusativedakṣiṇakālīmāhātmyam dakṣiṇakālīmāhātmye dakṣiṇakālīmāhātmyāni
Instrumentaldakṣiṇakālīmāhātmyena dakṣiṇakālīmāhātmyābhyām dakṣiṇakālīmāhātmyaiḥ
Dativedakṣiṇakālīmāhātmyāya dakṣiṇakālīmāhātmyābhyām dakṣiṇakālīmāhātmyebhyaḥ
Ablativedakṣiṇakālīmāhātmyāt dakṣiṇakālīmāhātmyābhyām dakṣiṇakālīmāhātmyebhyaḥ
Genitivedakṣiṇakālīmāhātmyasya dakṣiṇakālīmāhātmyayoḥ dakṣiṇakālīmāhātmyānām
Locativedakṣiṇakālīmāhātmye dakṣiṇakālīmāhātmyayoḥ dakṣiṇakālīmāhātmyeṣu

Compound dakṣiṇakālīmāhātmya -

Adverb -dakṣiṇakālīmāhātmyam -dakṣiṇakālīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria